Bhajan Lyrics by Category

Achyuta Ashtakam

acyutaḿ keśavaḿ rāma nārāyaṇaḿ kṛṣṇa dāmodaraḿ vāsudevaḿ harim śrīdharaḿ mādhavaḿ gopīkā-vallabhaḿ jānakī-nāyakaḿ rāmacandraḿ bhaje acyutaḿ keśavāḿ satyabhāmādhavaḿ mādhavaḿ śrīdharaḿ rādhikā-rādhitam indirā-mandiraḿ cetasā sundara

Bhavani Ashtakam

Na tato, na mata, na bandu na data, Na putro, na putri, na brutyo, na barta, Na jayaa na Vidhya, na Vrutir mamaiva, Gatisthwam, Gatisthwam Tvam ekaa Bhavani. Bhavabdhava pare, Maha dhukha Bheeru, Papaatha prakami, pralobhi pramatha, Kusamsara

Damodarastakam

namamisvaram sac-cid-ananda-rupam lasat-kundalam gokule bhrajamanam yasoda-bhiyolukhalad dhavamanam paramrstam atyantato drutya gopya rudantam muhur netra-yugmam mrjantam karambhoja-yugmena satanka-netram muhuh

Kevalashtakam

madhuraḿ madhurebhyo ‘pi mańgalebhyo ‘pi mańgalam pāvanaḿ pāvanebhyo ‘pi harer nāmaiva kevalam ābrahmā-stamba-paryantaḿ sarvaḿ māyā-mayaḿ jagat satyaḿ satyaḿ punaḥ satyaḿ harer nāmaiva kevalam sa guruḥ sa pitā cāpi sā mātā band

Lingashtakam

Brahma Muraari Surarchita Lingam Nirmala Bhaashita Sobhitha Lingam Janmaja Dhukha Vinaasaha Lingam Tatpranamaami Sadaashiva Lingam Devamuni Pravaraarchita Lingam Kaama Dahana Karunaakara Lingam Ravana Darpa Vinaasaha Lingam

Madhurashtakam

Adharam Madhuram Vadanam Madhuram Nayanam Madhuram Hasitam Madhuram | Hrdayam Madhuram Gamanam Madhuram Madhura-Adhipater-Akhilam Madhuram ||1|| Vacanam Madhuram Caritam Madhuram Vasanam Madhuram Valitam Madhuram | Calitam Madhuram Bhramitam

Mahalakshmi Ashtakam

Namastestu Mahamaye Shree Pithe Sura Poojite Shanka Chakra Gadha Haste Maha Lakshmi Namoostute Namastestu Garudarudhe Kolasura Bhayankari Sarva Papa Hare Devi Maha Lakshmi Namoostute Sarvajne Sarva Varade Sarva Dushta Bhayankari Sarva

Rudrashtakam

Namaam-Iisham-Iishaana Nirvaanna-Ruupam Vibhum Vyaapakam Brahma-Veda-Svaruupam Nijam Nirgunnam Nirvikalpam Niriiham Cidaakaasham-Aakaasha-Vaasam Bhaje-Aham

Sankat Mochan Naam Tihaaro (Hanuman Ashtak)

Baala samai ravi bhaksha liyo Taba, teenahu loka bhayo andhiyaaro Taahi so traasa bhayo jaga-ko Yaha, sankata kaahu so jaata na taaro Devan aani kari binati Taba, chaari diyo rabi kashta nivaaro Ko nahi jaanata hai jaga mein kapi, sankat mochan naam tihaaro

रुद्राष्टकम्

नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम्