Kevalashtakam

madhuraḿ madhurebhyo ‘pi
mańgalebhyo ‘pi mańgalam
pāvanaḿ pāvanebhyo ‘pi
harer nāmaiva kevalam

ābrahmā-stamba-paryantaḿ
sarvaḿ māyā-mayaḿ jagat
satyaḿ satyaḿ punaḥ satyaḿ
harer nāmaiva kevalam

sa guruḥ sa pitā cāpi
sā mātā bandhavo ‘pi saḥ
śikṣayec cet sadā smartuḿ
harer nāmaiva kevalam

niḥśvāse nāhi viśvāsaḥ
kadā ruddho bhaviṣyati
kīrtanīya mato bālyād
harer nāmaiva kevalam

hariḥ sadā vaset tatra
yatra bhāgavatā janāḥ
gāyanti bhakti-bhāvena
harer nāmaiva kevalam

aho duḥkhaḿ mahā-duḥkhaḿ
duḥkhād duḥkhataraḿ yataḥ
kācārthaḿ vismṛtam ratna-
harer nāmaiva kevalam

dīyatāḿ dīyatāḿ karṇo
nīyatāḿ nīyatāḿ vacaḥ
gīyatāḿ gīyatāḿ nityaḿ
harer nāmaiva kevalam

tṛṇī-kṛtya jagat sarvaḿ
rājate sakalopari
cid-ānanda-mayaḿ śuddhaḿ
harer-nāmaiva kevalam