Jai Madhava Madhana Murari

jaya mādhava madana murārī
jaya keśava kali-mala-hārī
jaya mādhava madana murārī

sundara kuṇḍala naina viśāla, gale sohe vaijantī-mālā
yā chavi kī balihārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

kabahūń luṭa luṭa dadhi khāyo, kabahūń madhu-vana rāsa racāyo
nācata vipina-vihārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

gvāla-bāla sańga dhenu carāi, vana-vana brahmata phire yadu-rāi
kāńdhe kāmara kārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

curā curā nava-nīta jo khāyo, vraja-vanitana pai nāma dharāyo
mākhana-cora murārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

eka-dina māna indra ko māryo, nakha upara govardhana dhāryo
nama paḍayo giridhārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

duryodhana ko bhoga na khāyo, rūkho sāga vidura ghara khāyo
aise prema pujārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

karuṇā kara draupadī pukārī, paṭa lipaṭa gaye vana-vārī
nirakha rahe nara nārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

bhakta-bhakta saba tumane tāre, binā bhakti hama ṭhāḍe dvāre
lījo khabara hamārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)

arjuna ke ratha hāńkana hāre, gītā ke upadeśa tumhāre
cakra-sudarśana-dhārī rādhe-śyāma śyāmā-śyāma
jaya mādhava madana murārī (2)