cidānanda rūpaḥ śivohaṁ śivoham

mano buddhya ahaṅkāra cittāni nāham
na ca śrotra jiḥve na ca ghrāṇa netre
na ca vyoma bhūmir na tejo na vāyuḥ
cidānanda rūpaḥ śivohaṁ śivoham

na ca pṛāṇa saṁñyo navai pañca vāyuḥ
navā sapta dhātur na vā pañca kośāḥ
na vāk pāṇi pādau na copastha pāyu
cidānanda rūpaḥ śivohaṁ śivoham

na me dveśa rāgau na me lobha mohau
mado naiva me naiva mātsarya bhāvaḥ
na dharmo na cārtho na kāmo na mokṣaḥ
cidānanda rūpaḥ śivohaṁ śivoham

na puṇyam na pāpam na saukhyam na duḥkham
na mantro na tīrtham na vedā na yagñāḥ
aham bhojanam naiva bhojyam na bhoktā
cidānanda rūpaḥ śivohaṁ śivoham

na me mrityur na śaṅkhā na me jāti bhedaḥ
pitā naiva me naiva mātā na janma
na bandhur na mitram guru naiva siśyaḥ
cidānanda rūpaḥ śivohaṁ śivoham

aham nirvikalpo nirākāra rūpaḥ
vibhuḥ vyāpya sarvatra sarvendriyāṇām
sadā me samatvam na muktīrna bandhaḥ
cidānanda rūpaḥ śivohaṁ śivoham