Bhajan Lyrics by Category

Anjaneya Matipāṭalānanaṃ (Hanuman Stavan)

ānjaneyamatipāṭalānanaṃ kāncanādrikamanīyavigraham pārijātatarumūlavāsinaṃ bhāvayāmi pāvamānanaṃdanam

Asato Maa

Asato Maa Sadgamaya Tamaso Maa Jyotir Gamaya Mrityor Maa Amritam

Atulita Baladhāmaṃ (Hanuman Stavan)

atulita baladhāmaṃ hema śailābhadehaṃ danuja-vana kṛśānuṃ jNānināmagragaṇyam sakala gunanidhānaṃ vānarāṇāmadhīśaṃ raghupati priyabhaktaṃ vātajātaṃ namāmi

Brahmaarpanam Brahma Havir

Brahmaarpanam Brahma Havir Brahmaagnau Brahmanaa Hutam Brahmaiva Tena Gantavyam Brahma Karma Samaadhinaa Aham Vaishvaanaro Bhutvaa Praanimaam Dehamaashritah Praanaapaanasamaa Yuktah Pacaamyannam

Ganesh Mantra

Om Gana-nam-Twa Ganapati Gum Hava-mahe Kavim Kavina Upa-mas-ra Vasta-mam Jyes-thara Jum Brahma-nam Brahma-naspata Ahna Shroon-van-noti-bhi Sida Sada-nam Prano Devi Saraswati Vaje-bhir Vajani Vati Deena-ma Vit-raya Vat-uhu Ganeshaya Namaha Saraswatiye

Gayatri Mantra

Aum Bhur Bhuvah Swah Tat Savitur Varenyam Bhargo Devasya Dhimahi Dhiyo Yo Nah

Goṣpadīkṛtavārīśaṃ Maśakīkṛtarākṣasam (Hanuman Stavan)

goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam rāmāyaṇaṃ mahāmālāratnaṃ vaṃde.anilātmajam. anjanīnaṃdaṃ vīraṃ jānakīśokanāśam kapīśamakṣahaṃtāraṃ vaṃde laṃkābhayaṃkaram..

Gurur Brahma

Gurur Brahma Gurur Vishnu Gurur Devo Mahesh Varah Guru Shakshat Para Brahma Tasmai Shri Guruve

Hanuman Gayatri Mantra

Om Anjaneyaya Vidmahe Vayuputraya Dheemahi Tanno Hanuman Prachodayat

Hare Krishna

Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare

Karaagre Vasate

Karaagre Vasate Lakshmi Karamadhye Saraswati Karamule Sitaa Gauri Prabhaate

Karpur-Gauram

Karpur-gauram Karunaavtaaram Sansaar-saaram Bhujagendrahaaram Sadaa Vasantam Hridyaravinde Bhavam Bhavaani Sahitam

Kayena Vacha

Kayena Vacha Mana-Sendriyair Va Budhyaatmana Va Prakruteh Swabhavath Karoami Yadyad Sakalam Parasmai Narayana Yeti

Kshamapana Stotram

Kara charana krtam vak-kayajam karmajamva Sravana nayanajam va manasam vaparadham Vihitama vihitama va sarva metat kshamasva Jaya jaya karunabdhae sri mahadeva

Mahamrityunjaya Mantra

Om Tryambakam Yajamahe Sugandhim Pushtivardhanam Urvarukamiva Bandhanan Mrityor Mukshiya

Mangalam Bhagvaan

Mangalam Bhagvaan Vishunur Mangalam Garudadhwajah Mangalam Pundarikakshah Mangalayatano Hari Sarvamangala Maangalye Shive Sarvaarth Saadhike Sharnye Tryambake Gauri Naaraayni

Manojavaṃ Mārutatulyavegaṃ (Hanuman Stavan)

manojavaṃ mārutatulyavegaṃ jitendriyaṃ buddhimatāṃ variṣṭham vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye

Om Namo Bagavathey Vasudevaya

Om Namo Bagavathey Vasudevaya Dhanvantraye Amritha Kalasa Hasthaaya Sarvaamaya Naasanaaya Triloka Naathaaya Shri Mahavishnave

Om Poornamadah Poornamidam

Om Poornam-Adah Poornam-Idam Poornaat Poornam Udachyate Poornasya

Om Saha Naavavatu

Om Saha Naavavatu Sahanau Bhunaktu Saha Veeryam Karavaavahai Tejasvina Vadhee Tamastu Maa

Omkaram Bindu

Omkaram Bindu Samyuktam Nityam Dhyayanti Yoginah Kamadam Mokshadam Chaiva Omkaraya Namo

Poorna Kumbham

om na karmana na prajaya dhanena tyagenaike amrtatvam anasuh parena nakam nihitam guhayam vibhrajate yad yatayo visanti vedanta-vijnana suniscatartha sannyasa yogad-yataya-suddha-sattvah te brahma-loke tu paranta-kale

Ram Ram Rameti Rameti

ram ram rameti rameti rame rame manorame sahastra naam tattulyam ram-naam

Sai Gayatri

Om Sai Eeshvaraya Vidmahe Sathya Devaya Dhimahi Tanna Sarva

Samudra Vasane Devi

Samudra vasane Devi parvata stana mandale Vishnupatni namastubhyam Paada sparsha

Saraswati Namastubhyam

saraswati namastubhyam varadé kāmarūpiṇi | vidyārambham kariṣhyāmi, siddhirbhavatu mé sadā ||

Sarva Mangala

Sarva Mangala Mangalye Shive Sarvartha Sadhike Sharanye Tryambake Gauri Narayani Namostute

Sarveshaam (Shaanti Mantra)

aum sarveshaam svastir bhavatu, sarveshaam shaantir bhavatu sarveshaam poornam bhavatu, sarveshaam mangalam bhavatu sarve bhavantu sukhinah, sarve santu niraamayaah sarve bhadraani pashyantu, maa kashchidh dukh

Shanta Karam

Shanta Karam Bhujaga Shayanam, Padmanabham Suresham. Vishvadharam Gagana Sadrusham, Megha Varnam Shubhangam. Lakshmi Kantam Kamala Nayanam, Yogibhir Dhyana Gamyam. Vande Vishnum Bhava Bhaya Haram, Sarva Lokaia

Sharanam

Ram sharanam, ram sharanam, ram sharanam, Sita ram sharanam Hari sharanam, hari sharanam, hari sharanam, Om hari sharanam Shyam sharanam, Shyam sharanam, Shyam sharanam, Radhe Shyam sharanam Shiva sharanam, Shiva sharanam, Shiva sharanam, Uma

Shiva Shadakshara Stotram

Omkaaram Bindu-Samyuktam Nityam Dhyaayanti Yoginah | Kaamadam Mokssadam Caiva Omkaaraaya Namo Namah ||1||

Shri Krishna Govinda Hare Murari

Shri Krishna Govinda Hare Murari He Nath Narayan Vasudeva Pitu Maat Swami Sakha Humare He Nath Narayan Vasudeva

Shuklam Baradharam Vishnum

Shukla-Ambara-Dharam Vissnnum Shashi-Varnnam Catur-Bhujam Prasanna-Vadanam

Surya Namaskar

om mitrāya namaḥ om ravaye namaḥ om sūryāya namaḥ om bhānave namaḥ om khagāya namaḥ om pūṣṇe namaḥ om hiraṇya garbhāya namaḥ om marīcaye namaḥ om ādityāya namaḥ om savitre namaḥ om arkāya namaḥ om bhāskarāya namaḥ om śrīsavitṛsūryanārāyaṇāya n

Twameva Maataa

Twameva Maataa Cha Pitaa Twameva Twameva Bandhush Cha Sakhaa Twameva Twameva Vidyaa Dravinam Twameva Twameva Sarvam Mama Deva

Ullaṃghya Sindhoḥ (Hanuman Stavan)

ullaṃghya sindhoḥ salilaṃ salīlaṃ yaḥ śokavahniṃ janakātmajāyā. ādāya tenaiva dadāha laṃkā namāmi taṃ prānjalirānjaneyam..

Vakratunda Mahakaya

Vakratunda Mahakaya Surya Koti Sama Prabha Nirvighnam Kuru Me Deva Sarva Karyesu

Vasudeva Sutam Devam

vasudeva-sutaḿ devaḿ kaḿsa-cāṇūra-mardanam devakī-paramānandaḿ kṛṣṇaḿ vande jagadgurum atasīpuṣpa sańkāśaḿ hāranūpura śobhitam ratnakańkaṇakeyūraḿ kṛṣṇaḿ vande jagadgurum kuṭilālaka saḿyuktaḿ pūrṇacandra nibhānanam vilasat kuṇḍaladharaḿ kṛṣṇaḿ va

Vedic Aarti

Na tatra suryo bhati na chandra tarakam nema vidyuto bhanti kuto-yam agnihi tameva bhantam anubhati sarvam tasya bhasa sarvam idam

Yaa Kunde

Yaa Kunde Tushaarahaara Dhavalaa Yaa Shubhra Vastraavritaa Yaa Veenaa Varadanda Manditakaraa Yaa Shveta Padmaasanaa Yaa Brahmaachyuta Shankara Prabhritibihi Devaih Sadaa Vanditaa Saa Maam Pattu Saraswati Bhagavatee Nihshesha

Yani Kani Cha Papani

Yani kani cha papani Janmantara kritanicha Tani tani vinashyanti Pradakshinam pade

Yatra Yatra (Hanuman Stavan)

yatra yatra raghunaathakīrtanaṃ tatra tatra kṛtamastakānjalim. vāṣpavāriparipūrṇalocanaṃ mārutiṃ namata rākṣasāṃtakam.