Achyuta Ashtakam

acyutaḿ keśavaḿ rāma nārāyaṇaḿ
kṛṣṇa dāmodaraḿ vāsudevaḿ harim
śrīdharaḿ mādhavaḿ gopīkā-vallabhaḿ
jānakī-nāyakaḿ rāmacandraḿ bhaje

acyutaḿ keśavāḿ satyabhāmādhavaḿ
mādhavaḿ śrīdharaḿ rādhikā-rādhitam
indirā-mandiraḿ cetasā sundaraḿ
devakī-nandanaḿ nandanaḿ sandadhe

viṣṇave jiṣṇave śańkhine cakriṇe
rukmiṇī-rāgiṇe jānakī-jānaye
vallavī-vallabhāyārcitāyātmane
kaḿsa-vidhvaḿsine vaḿśine te namaḥ

kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevārjita śrīnidhe
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadī-rakṣaka

rākṣasa-kṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhu-puṇyatā-kāraṇaḥ
lakṣmaṇe-nānvito vānaraiḥ sevito-
'gastya-sampujito rāghavaḥ pātu mām

dhenukāriṣṭako'niṣṭa-kṛddveṣiṇāḿ
keśihā kaḿsa-hṛd-vaḿśikā-vādakaḥ
pūtanā-kopakaḥ surajā khelano
bāla gopālakaḥ pātu māḿ sarvadā

vidyudadyotavnpra-sphurad-vāsasaḿ
prāvṛḍambhodavat prollasad-vigrahaḿ
vanyayā mālayā śobhitorasthalaḿ
lohitāńghridvayaḿ vārijākṣaḿ bhaje

kuñcitaiḥ kuntalair bhrojamānānanaḿ
ratnamauliḿ lasatkuṇḍalaḿ gaṇḍayoḥ
hārakeyurakaḿ kańkaṇa-projjvalaḿ
kińkiṇīmañjulaḿ śyāmalaḿ taḿ bhaje